Cunda Kammaraputta Sutta

header image

‘‘Kathañca, cunda, catubbidhaṃ vācāya soceyyaṃ hoti?

Idha, cunda, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho – ‘ehambho purisa, yaṃ jānāsi taṃ vadehī’ti, so ajānaṃ vā āha ‘na jānāmī’ti, jānaṃ vā āha ‘jānāmī’ti, apassaṃ vā āha ‘na passāmī’ti, passaṃ vā āha ‘passāmī’ti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti.

‘‘Pisuṇaṃ vācaṃ pahāya, pisuṇāya vācāya paṭivirato hoti – na ito sutvā amutra akkhātā imesaṃ bhedāya, na amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti.

‘‘Pharusaṃ vācaṃ pahāya, pharusāya vācāya paṭivirato hoti. Yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti.

‘‘Samphappalāpaṃ pahāya, samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī; nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho, cunda , catubbidhaṃ vācāya soceyyaṃ hoti.

Cunda Kammaraputta Sutta, AN 10.176 PTS: A v 263