Paramaṭṭhaka Sutta

header image

Paramaṭṭhakasuttaṃ

Paramanti diṭṭhīsu paribbasāno, yaduttari kurute jantu loke;

Hīnāti aññe tato sabbamāha, tasmā vivādāni avītivatto.

Yadattanī passati ānisaṃsaṃ, diṭṭhe sute sīlavate mute vā;

Tadeva so tattha samuggahāya, nihīnato passati sabbamaññaṃ.

Taṃ vāpi ganthaṃ kusalā vadanti, yaṃ nissito passati hīnamaññaṃ;

Tasmā hi diṭṭhaṃ va sutaṃ mutaṃ vā, sīlabbataṃ bhikkhu na nissayeyya.

Diṭṭhimpi lokasmiṃ na kappayeyya, ñāṇena vā sīlavatena vāpi;

Samoti attānamanūpaneyya, hīno na maññetha visesi vāpi.

Attaṃ pahāya anupādiyāno, ñāṇepi so nissayaṃ no karoti;

Sa ve viyattesu na vaggasārī, diṭṭhimpi so na pacceti kiñci.

Yassūbhayante paṇidhīdha natthi, bhavābhavāya idha vā huraṃ vā;

Nivesanā tassa na santi keci, dhammesu niccheyya samuggahītaṃ.

Tassīdha diṭṭhe va sute mute vā, pakappitā natthi aṇūpi saññā;

Taṃ brāhmaṇaṃ diṭṭhimanādiyānaṃ, kenīdha lokasmiṃ vikappayeyya.

Na kappayanti na purekkharonti, dhammāpi tesaṃ na paṭicchitāse;

Na brāhmaṇo sīlavatena neyyo, pāraṅgato na pacceti tādīti.